Singular | Dual | Plural | |
Nominativo |
पादत्रम्
pādatram |
पादत्रे
pādatre |
पादत्राणि
pādatrāṇi |
Vocativo |
पादत्र
pādatra |
पादत्रे
pādatre |
पादत्राणि
pādatrāṇi |
Acusativo |
पादत्रम्
pādatram |
पादत्रे
pādatre |
पादत्राणि
pādatrāṇi |
Instrumental |
पादत्रेण
pādatreṇa |
पादत्राभ्याम्
pādatrābhyām |
पादत्रैः
pādatraiḥ |
Dativo |
पादत्राय
pādatrāya |
पादत्राभ्याम्
pādatrābhyām |
पादत्रेभ्यः
pādatrebhyaḥ |
Ablativo |
पादत्रात्
pādatrāt |
पादत्राभ्याम्
pādatrābhyām |
पादत्रेभ्यः
pādatrebhyaḥ |
Genitivo |
पादत्रस्य
pādatrasya |
पादत्रयोः
pādatrayoḥ |
पादत्राणाम्
pādatrāṇām |
Locativo |
पादत्रे
pādatre |
पादत्रयोः
pādatrayoḥ |
पादत्रेषु
pādatreṣu |