Sanskrit tools

Sanskrit declension


Declension of पादत्रधारण pādatradhāraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादत्रधारणम् pādatradhāraṇam
पादत्रधारणे pādatradhāraṇe
पादत्रधारणानि pādatradhāraṇāni
Vocative पादत्रधारण pādatradhāraṇa
पादत्रधारणे pādatradhāraṇe
पादत्रधारणानि pādatradhāraṇāni
Accusative पादत्रधारणम् pādatradhāraṇam
पादत्रधारणे pādatradhāraṇe
पादत्रधारणानि pādatradhāraṇāni
Instrumental पादत्रधारणेन pādatradhāraṇena
पादत्रधारणाभ्याम् pādatradhāraṇābhyām
पादत्रधारणैः pādatradhāraṇaiḥ
Dative पादत्रधारणाय pādatradhāraṇāya
पादत्रधारणाभ्याम् pādatradhāraṇābhyām
पादत्रधारणेभ्यः pādatradhāraṇebhyaḥ
Ablative पादत्रधारणात् pādatradhāraṇāt
पादत्रधारणाभ्याम् pādatradhāraṇābhyām
पादत्रधारणेभ्यः pādatradhāraṇebhyaḥ
Genitive पादत्रधारणस्य pādatradhāraṇasya
पादत्रधारणयोः pādatradhāraṇayoḥ
पादत्रधारणानाम् pādatradhāraṇānām
Locative पादत्रधारणे pādatradhāraṇe
पादत्रधारणयोः pādatradhāraṇayoḥ
पादत्रधारणेषु pādatradhāraṇeṣu