| Singular | Dual | Plural |
Nominative |
पादत्रधारणम्
pādatradhāraṇam
|
पादत्रधारणे
pādatradhāraṇe
|
पादत्रधारणानि
pādatradhāraṇāni
|
Vocative |
पादत्रधारण
pādatradhāraṇa
|
पादत्रधारणे
pādatradhāraṇe
|
पादत्रधारणानि
pādatradhāraṇāni
|
Accusative |
पादत्रधारणम्
pādatradhāraṇam
|
पादत्रधारणे
pādatradhāraṇe
|
पादत्रधारणानि
pādatradhāraṇāni
|
Instrumental |
पादत्रधारणेन
pādatradhāraṇena
|
पादत्रधारणाभ्याम्
pādatradhāraṇābhyām
|
पादत्रधारणैः
pādatradhāraṇaiḥ
|
Dative |
पादत्रधारणाय
pādatradhāraṇāya
|
पादत्रधारणाभ्याम्
pādatradhāraṇābhyām
|
पादत्रधारणेभ्यः
pādatradhāraṇebhyaḥ
|
Ablative |
पादत्रधारणात्
pādatradhāraṇāt
|
पादत्रधारणाभ्याम्
pādatradhāraṇābhyām
|
पादत्रधारणेभ्यः
pādatradhāraṇebhyaḥ
|
Genitive |
पादत्रधारणस्य
pādatradhāraṇasya
|
पादत्रधारणयोः
pādatradhāraṇayoḥ
|
पादत्रधारणानाम्
pādatradhāraṇānām
|
Locative |
पादत्रधारणे
pādatradhāraṇe
|
पादत्रधारणयोः
pādatradhāraṇayoḥ
|
पादत्रधारणेषु
pādatradhāraṇeṣu
|