| Singular | Dual | Plural |
Nominativo |
पादत्रधारणम्
pādatradhāraṇam
|
पादत्रधारणे
pādatradhāraṇe
|
पादत्रधारणानि
pādatradhāraṇāni
|
Vocativo |
पादत्रधारण
pādatradhāraṇa
|
पादत्रधारणे
pādatradhāraṇe
|
पादत्रधारणानि
pādatradhāraṇāni
|
Acusativo |
पादत्रधारणम्
pādatradhāraṇam
|
पादत्रधारणे
pādatradhāraṇe
|
पादत्रधारणानि
pādatradhāraṇāni
|
Instrumental |
पादत्रधारणेन
pādatradhāraṇena
|
पादत्रधारणाभ्याम्
pādatradhāraṇābhyām
|
पादत्रधारणैः
pādatradhāraṇaiḥ
|
Dativo |
पादत्रधारणाय
pādatradhāraṇāya
|
पादत्रधारणाभ्याम्
pādatradhāraṇābhyām
|
पादत्रधारणेभ्यः
pādatradhāraṇebhyaḥ
|
Ablativo |
पादत्रधारणात्
pādatradhāraṇāt
|
पादत्रधारणाभ्याम्
pādatradhāraṇābhyām
|
पादत्रधारणेभ्यः
pādatradhāraṇebhyaḥ
|
Genitivo |
पादत्रधारणस्य
pādatradhāraṇasya
|
पादत्रधारणयोः
pādatradhāraṇayoḥ
|
पादत्रधारणानाम्
pādatradhāraṇānām
|
Locativo |
पादत्रधारणे
pādatradhāraṇe
|
पादत्रधारणयोः
pādatradhāraṇayoḥ
|
पादत्रधारणेषु
pādatradhāraṇeṣu
|