| Singular | Dual | Plural |
Nominative |
पाददारी
pādadārī
|
पाददार्यौ
pādadāryau
|
पाददार्यः
pādadāryaḥ
|
Vocative |
पाददारि
pādadāri
|
पाददार्यौ
pādadāryau
|
पाददार्यः
pādadāryaḥ
|
Accusative |
पाददारीम्
pādadārīm
|
पाददार्यौ
pādadāryau
|
पाददारीः
pādadārīḥ
|
Instrumental |
पाददार्या
pādadāryā
|
पाददारीभ्याम्
pādadārībhyām
|
पाददारीभिः
pādadārībhiḥ
|
Dative |
पाददार्यै
pādadāryai
|
पाददारीभ्याम्
pādadārībhyām
|
पाददारीभ्यः
pādadārībhyaḥ
|
Ablative |
पाददार्याः
pādadāryāḥ
|
पाददारीभ्याम्
pādadārībhyām
|
पाददारीभ्यः
pādadārībhyaḥ
|
Genitive |
पाददार्याः
pādadāryāḥ
|
पाददार्योः
pādadāryoḥ
|
पाददारीणाम्
pādadārīṇām
|
Locative |
पाददार्याम्
pādadāryām
|
पाददार्योः
pādadāryoḥ
|
पाददारीषु
pādadārīṣu
|