Sanskrit tools

Sanskrit declension


Declension of पाददारी pādadārī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative पाददारी pādadārī
पाददार्यौ pādadāryau
पाददार्यः pādadāryaḥ
Vocative पाददारि pādadāri
पाददार्यौ pādadāryau
पाददार्यः pādadāryaḥ
Accusative पाददारीम् pādadārīm
पाददार्यौ pādadāryau
पाददारीः pādadārīḥ
Instrumental पाददार्या pādadāryā
पाददारीभ्याम् pādadārībhyām
पाददारीभिः pādadārībhiḥ
Dative पाददार्यै pādadāryai
पाददारीभ्याम् pādadārībhyām
पाददारीभ्यः pādadārībhyaḥ
Ablative पाददार्याः pādadāryāḥ
पाददारीभ्याम् pādadārībhyām
पाददारीभ्यः pādadārībhyaḥ
Genitive पाददार्याः pādadāryāḥ
पाददार्योः pādadāryoḥ
पाददारीणाम् pādadārīṇām
Locative पाददार्याम् pādadāryām
पाददार्योः pādadāryoḥ
पाददारीषु pādadārīṣu