| Singular | Dual | Plural |
Nominative |
पादधावनम्
pādadhāvanam
|
पादधावने
pādadhāvane
|
पादधावनानि
pādadhāvanāni
|
Vocative |
पादधावन
pādadhāvana
|
पादधावने
pādadhāvane
|
पादधावनानि
pādadhāvanāni
|
Accusative |
पादधावनम्
pādadhāvanam
|
पादधावने
pādadhāvane
|
पादधावनानि
pādadhāvanāni
|
Instrumental |
पादधावनेन
pādadhāvanena
|
पादधावनाभ्याम्
pādadhāvanābhyām
|
पादधावनैः
pādadhāvanaiḥ
|
Dative |
पादधावनाय
pādadhāvanāya
|
पादधावनाभ्याम्
pādadhāvanābhyām
|
पादधावनेभ्यः
pādadhāvanebhyaḥ
|
Ablative |
पादधावनात्
pādadhāvanāt
|
पादधावनाभ्याम्
pādadhāvanābhyām
|
पादधावनेभ्यः
pādadhāvanebhyaḥ
|
Genitive |
पादधावनस्य
pādadhāvanasya
|
पादधावनयोः
pādadhāvanayoḥ
|
पादधावनानाम्
pādadhāvanānām
|
Locative |
पादधावने
pādadhāvane
|
पादधावनयोः
pādadhāvanayoḥ
|
पादधावनेषु
pādadhāvaneṣu
|