Sanskrit tools

Sanskrit declension


Declension of पादधावन pādadhāvana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादधावनम् pādadhāvanam
पादधावने pādadhāvane
पादधावनानि pādadhāvanāni
Vocative पादधावन pādadhāvana
पादधावने pādadhāvane
पादधावनानि pādadhāvanāni
Accusative पादधावनम् pādadhāvanam
पादधावने pādadhāvane
पादधावनानि pādadhāvanāni
Instrumental पादधावनेन pādadhāvanena
पादधावनाभ्याम् pādadhāvanābhyām
पादधावनैः pādadhāvanaiḥ
Dative पादधावनाय pādadhāvanāya
पादधावनाभ्याम् pādadhāvanābhyām
पादधावनेभ्यः pādadhāvanebhyaḥ
Ablative पादधावनात् pādadhāvanāt
पादधावनाभ्याम् pādadhāvanābhyām
पादधावनेभ्यः pādadhāvanebhyaḥ
Genitive पादधावनस्य pādadhāvanasya
पादधावनयोः pādadhāvanayoḥ
पादधावनानाम् pādadhāvanānām
Locative पादधावने pādadhāvane
पादधावनयोः pādadhāvanayoḥ
पादधावनेषु pādadhāvaneṣu