Herramientas de sánscrito

Declinación del sánscrito


Declinación de पादधावन pādadhāvana, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo पादधावनम् pādadhāvanam
पादधावने pādadhāvane
पादधावनानि pādadhāvanāni
Vocativo पादधावन pādadhāvana
पादधावने pādadhāvane
पादधावनानि pādadhāvanāni
Acusativo पादधावनम् pādadhāvanam
पादधावने pādadhāvane
पादधावनानि pādadhāvanāni
Instrumental पादधावनेन pādadhāvanena
पादधावनाभ्याम् pādadhāvanābhyām
पादधावनैः pādadhāvanaiḥ
Dativo पादधावनाय pādadhāvanāya
पादधावनाभ्याम् pādadhāvanābhyām
पादधावनेभ्यः pādadhāvanebhyaḥ
Ablativo पादधावनात् pādadhāvanāt
पादधावनाभ्याम् pādadhāvanābhyām
पादधावनेभ्यः pādadhāvanebhyaḥ
Genitivo पादधावनस्य pādadhāvanasya
पादधावनयोः pādadhāvanayoḥ
पादधावनानाम् pādadhāvanānām
Locativo पादधावने pādadhāvane
पादधावनयोः pādadhāvanayoḥ
पादधावनेषु pādadhāvaneṣu