Singular | Dual | Plural | |
Nominative |
पादनखः
pādanakhaḥ |
पादनखौ
pādanakhau |
पादनखाः
pādanakhāḥ |
Vocative |
पादनख
pādanakha |
पादनखौ
pādanakhau |
पादनखाः
pādanakhāḥ |
Accusative |
पादनखम्
pādanakham |
पादनखौ
pādanakhau |
पादनखान्
pādanakhān |
Instrumental |
पादनखेन
pādanakhena |
पादनखाभ्याम्
pādanakhābhyām |
पादनखैः
pādanakhaiḥ |
Dative |
पादनखाय
pādanakhāya |
पादनखाभ्याम्
pādanakhābhyām |
पादनखेभ्यः
pādanakhebhyaḥ |
Ablative |
पादनखात्
pādanakhāt |
पादनखाभ्याम्
pādanakhābhyām |
पादनखेभ्यः
pādanakhebhyaḥ |
Genitive |
पादनखस्य
pādanakhasya |
पादनखयोः
pādanakhayoḥ |
पादनखानाम्
pādanakhānām |
Locative |
पादनखे
pādanakhe |
पादनखयोः
pādanakhayoḥ |
पादनखेषु
pādanakheṣu |