Sanskrit tools

Sanskrit declension


Declension of पादनख pādanakha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादनखः pādanakhaḥ
पादनखौ pādanakhau
पादनखाः pādanakhāḥ
Vocative पादनख pādanakha
पादनखौ pādanakhau
पादनखाः pādanakhāḥ
Accusative पादनखम् pādanakham
पादनखौ pādanakhau
पादनखान् pādanakhān
Instrumental पादनखेन pādanakhena
पादनखाभ्याम् pādanakhābhyām
पादनखैः pādanakhaiḥ
Dative पादनखाय pādanakhāya
पादनखाभ्याम् pādanakhābhyām
पादनखेभ्यः pādanakhebhyaḥ
Ablative पादनखात् pādanakhāt
पादनखाभ्याम् pādanakhābhyām
पादनखेभ्यः pādanakhebhyaḥ
Genitive पादनखस्य pādanakhasya
पादनखयोः pādanakhayoḥ
पादनखानाम् pādanakhānām
Locative पादनखे pādanakhe
पादनखयोः pādanakhayoḥ
पादनखेषु pādanakheṣu