Herramientas de sánscrito

Declinación del sánscrito


Declinación de पादनख pādanakha, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo पादनखः pādanakhaḥ
पादनखौ pādanakhau
पादनखाः pādanakhāḥ
Vocativo पादनख pādanakha
पादनखौ pādanakhau
पादनखाः pādanakhāḥ
Acusativo पादनखम् pādanakham
पादनखौ pādanakhau
पादनखान् pādanakhān
Instrumental पादनखेन pādanakhena
पादनखाभ्याम् pādanakhābhyām
पादनखैः pādanakhaiḥ
Dativo पादनखाय pādanakhāya
पादनखाभ्याम् pādanakhābhyām
पादनखेभ्यः pādanakhebhyaḥ
Ablativo पादनखात् pādanakhāt
पादनखाभ्याम् pādanakhābhyām
पादनखेभ्यः pādanakhebhyaḥ
Genitivo पादनखस्य pādanakhasya
पादनखयोः pādanakhayoḥ
पादनखानाम् pādanakhānām
Locativo पादनखे pādanakhe
पादनखयोः pādanakhayoḥ
पादनखेषु pādanakheṣu