| Singular | Dual | Plural |
Nominative |
पादनम्रा
pādanamrā
|
पादनम्रे
pādanamre
|
पादनम्राः
pādanamrāḥ
|
Vocative |
पादनम्रे
pādanamre
|
पादनम्रे
pādanamre
|
पादनम्राः
pādanamrāḥ
|
Accusative |
पादनम्राम्
pādanamrām
|
पादनम्रे
pādanamre
|
पादनम्राः
pādanamrāḥ
|
Instrumental |
पादनम्रया
pādanamrayā
|
पादनम्राभ्याम्
pādanamrābhyām
|
पादनम्राभिः
pādanamrābhiḥ
|
Dative |
पादनम्रायै
pādanamrāyai
|
पादनम्राभ्याम्
pādanamrābhyām
|
पादनम्राभ्यः
pādanamrābhyaḥ
|
Ablative |
पादनम्रायाः
pādanamrāyāḥ
|
पादनम्राभ्याम्
pādanamrābhyām
|
पादनम्राभ्यः
pādanamrābhyaḥ
|
Genitive |
पादनम्रायाः
pādanamrāyāḥ
|
पादनम्रयोः
pādanamrayoḥ
|
पादनम्राणाम्
pādanamrāṇām
|
Locative |
पादनम्रायाम्
pādanamrāyām
|
पादनम्रयोः
pādanamrayoḥ
|
पादनम्रासु
pādanamrāsu
|