Sanskrit tools

Sanskrit declension


Declension of पादनम्रा pādanamrā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादनम्रा pādanamrā
पादनम्रे pādanamre
पादनम्राः pādanamrāḥ
Vocative पादनम्रे pādanamre
पादनम्रे pādanamre
पादनम्राः pādanamrāḥ
Accusative पादनम्राम् pādanamrām
पादनम्रे pādanamre
पादनम्राः pādanamrāḥ
Instrumental पादनम्रया pādanamrayā
पादनम्राभ्याम् pādanamrābhyām
पादनम्राभिः pādanamrābhiḥ
Dative पादनम्रायै pādanamrāyai
पादनम्राभ्याम् pādanamrābhyām
पादनम्राभ्यः pādanamrābhyaḥ
Ablative पादनम्रायाः pādanamrāyāḥ
पादनम्राभ्याम् pādanamrābhyām
पादनम्राभ्यः pādanamrābhyaḥ
Genitive पादनम्रायाः pādanamrāyāḥ
पादनम्रयोः pādanamrayoḥ
पादनम्राणाम् pādanamrāṇām
Locative पादनम्रायाम् pādanamrāyām
पादनम्रयोः pādanamrayoḥ
पादनम्रासु pādanamrāsu