| Singular | Dual | Plural |
Nominativo |
पादनम्रा
pādanamrā
|
पादनम्रे
pādanamre
|
पादनम्राः
pādanamrāḥ
|
Vocativo |
पादनम्रे
pādanamre
|
पादनम्रे
pādanamre
|
पादनम्राः
pādanamrāḥ
|
Acusativo |
पादनम्राम्
pādanamrām
|
पादनम्रे
pādanamre
|
पादनम्राः
pādanamrāḥ
|
Instrumental |
पादनम्रया
pādanamrayā
|
पादनम्राभ्याम्
pādanamrābhyām
|
पादनम्राभिः
pādanamrābhiḥ
|
Dativo |
पादनम्रायै
pādanamrāyai
|
पादनम्राभ्याम्
pādanamrābhyām
|
पादनम्राभ्यः
pādanamrābhyaḥ
|
Ablativo |
पादनम्रायाः
pādanamrāyāḥ
|
पादनम्राभ्याम्
pādanamrābhyām
|
पादनम्राभ्यः
pādanamrābhyaḥ
|
Genitivo |
पादनम्रायाः
pādanamrāyāḥ
|
पादनम्रयोः
pādanamrayoḥ
|
पादनम्राणाम्
pādanamrāṇām
|
Locativo |
पादनम्रायाम्
pādanamrāyām
|
पादनम्रयोः
pādanamrayoḥ
|
पादनम्रासु
pādanamrāsu
|