Sanskrit tools

Sanskrit declension


Declension of पादनम्र pādanamra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादनम्रम् pādanamram
पादनम्रे pādanamre
पादनम्राणि pādanamrāṇi
Vocative पादनम्र pādanamra
पादनम्रे pādanamre
पादनम्राणि pādanamrāṇi
Accusative पादनम्रम् pādanamram
पादनम्रे pādanamre
पादनम्राणि pādanamrāṇi
Instrumental पादनम्रेण pādanamreṇa
पादनम्राभ्याम् pādanamrābhyām
पादनम्रैः pādanamraiḥ
Dative पादनम्राय pādanamrāya
पादनम्राभ्याम् pādanamrābhyām
पादनम्रेभ्यः pādanamrebhyaḥ
Ablative पादनम्रात् pādanamrāt
पादनम्राभ्याम् pādanamrābhyām
पादनम्रेभ्यः pādanamrebhyaḥ
Genitive पादनम्रस्य pādanamrasya
पादनम्रयोः pādanamrayoḥ
पादनम्राणाम् pādanamrāṇām
Locative पादनम्रे pādanamre
पादनम्रयोः pādanamrayoḥ
पादनम्रेषु pādanamreṣu