| Singular | Dual | Plural |
Nominativo |
पादनम्रम्
pādanamram
|
पादनम्रे
pādanamre
|
पादनम्राणि
pādanamrāṇi
|
Vocativo |
पादनम्र
pādanamra
|
पादनम्रे
pādanamre
|
पादनम्राणि
pādanamrāṇi
|
Acusativo |
पादनम्रम्
pādanamram
|
पादनम्रे
pādanamre
|
पादनम्राणि
pādanamrāṇi
|
Instrumental |
पादनम्रेण
pādanamreṇa
|
पादनम्राभ्याम्
pādanamrābhyām
|
पादनम्रैः
pādanamraiḥ
|
Dativo |
पादनम्राय
pādanamrāya
|
पादनम्राभ्याम्
pādanamrābhyām
|
पादनम्रेभ्यः
pādanamrebhyaḥ
|
Ablativo |
पादनम्रात्
pādanamrāt
|
पादनम्राभ्याम्
pādanamrābhyām
|
पादनम्रेभ्यः
pādanamrebhyaḥ
|
Genitivo |
पादनम्रस्य
pādanamrasya
|
पादनम्रयोः
pādanamrayoḥ
|
पादनम्राणाम्
pādanamrāṇām
|
Locativo |
पादनम्रे
pādanamre
|
पादनम्रयोः
pādanamrayoḥ
|
पादनम्रेषु
pādanamreṣu
|