Sanskrit tools

Sanskrit declension


Declension of पादनालिका pādanālikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादनालिका pādanālikā
पादनालिके pādanālike
पादनालिकाः pādanālikāḥ
Vocative पादनालिके pādanālike
पादनालिके pādanālike
पादनालिकाः pādanālikāḥ
Accusative पादनालिकाम् pādanālikām
पादनालिके pādanālike
पादनालिकाः pādanālikāḥ
Instrumental पादनालिकया pādanālikayā
पादनालिकाभ्याम् pādanālikābhyām
पादनालिकाभिः pādanālikābhiḥ
Dative पादनालिकायै pādanālikāyai
पादनालिकाभ्याम् pādanālikābhyām
पादनालिकाभ्यः pādanālikābhyaḥ
Ablative पादनालिकायाः pādanālikāyāḥ
पादनालिकाभ्याम् pādanālikābhyām
पादनालिकाभ्यः pādanālikābhyaḥ
Genitive पादनालिकायाः pādanālikāyāḥ
पादनालिकयोः pādanālikayoḥ
पादनालिकानाम् pādanālikānām
Locative पादनालिकायाम् pādanālikāyām
पादनालिकयोः pādanālikayoḥ
पादनालिकासु pādanālikāsu