| Singular | Dual | Plural |
Nominativo |
पादनालिका
pādanālikā
|
पादनालिके
pādanālike
|
पादनालिकाः
pādanālikāḥ
|
Vocativo |
पादनालिके
pādanālike
|
पादनालिके
pādanālike
|
पादनालिकाः
pādanālikāḥ
|
Acusativo |
पादनालिकाम्
pādanālikām
|
पादनालिके
pādanālike
|
पादनालिकाः
pādanālikāḥ
|
Instrumental |
पादनालिकया
pādanālikayā
|
पादनालिकाभ्याम्
pādanālikābhyām
|
पादनालिकाभिः
pādanālikābhiḥ
|
Dativo |
पादनालिकायै
pādanālikāyai
|
पादनालिकाभ्याम्
pādanālikābhyām
|
पादनालिकाभ्यः
pādanālikābhyaḥ
|
Ablativo |
पादनालिकायाः
pādanālikāyāḥ
|
पादनालिकाभ्याम्
pādanālikābhyām
|
पादनालिकाभ्यः
pādanālikābhyaḥ
|
Genitivo |
पादनालिकायाः
pādanālikāyāḥ
|
पादनालिकयोः
pādanālikayoḥ
|
पादनालिकानाम्
pādanālikānām
|
Locativo |
पादनालिकायाम्
pādanālikāyām
|
पादनालिकयोः
pādanālikayoḥ
|
पादनालिकासु
pādanālikāsu
|