Sanskrit tools

Sanskrit declension


Declension of पादनिचृत् pādanicṛt, m.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative पादनिचृत् pādanicṛt
पादनिचृतौ pādanicṛtau
पादनिचृतः pādanicṛtaḥ
Vocative पादनिचृत् pādanicṛt
पादनिचृतौ pādanicṛtau
पादनिचृतः pādanicṛtaḥ
Accusative पादनिचृतम् pādanicṛtam
पादनिचृतौ pādanicṛtau
पादनिचृतः pādanicṛtaḥ
Instrumental पादनिचृता pādanicṛtā
पादनिचृद्भ्याम् pādanicṛdbhyām
पादनिचृद्भिः pādanicṛdbhiḥ
Dative पादनिचृते pādanicṛte
पादनिचृद्भ्याम् pādanicṛdbhyām
पादनिचृद्भ्यः pādanicṛdbhyaḥ
Ablative पादनिचृतः pādanicṛtaḥ
पादनिचृद्भ्याम् pādanicṛdbhyām
पादनिचृद्भ्यः pādanicṛdbhyaḥ
Genitive पादनिचृतः pādanicṛtaḥ
पादनिचृतोः pādanicṛtoḥ
पादनिचृताम् pādanicṛtām
Locative पादनिचृति pādanicṛti
पादनिचृतोः pādanicṛtoḥ
पादनिचृत्सु pādanicṛtsu