| Singular | Dual | Plural |
Nominativo |
पादनिचृत्
pādanicṛt
|
पादनिचृतौ
pādanicṛtau
|
पादनिचृतः
pādanicṛtaḥ
|
Vocativo |
पादनिचृत्
pādanicṛt
|
पादनिचृतौ
pādanicṛtau
|
पादनिचृतः
pādanicṛtaḥ
|
Acusativo |
पादनिचृतम्
pādanicṛtam
|
पादनिचृतौ
pādanicṛtau
|
पादनिचृतः
pādanicṛtaḥ
|
Instrumental |
पादनिचृता
pādanicṛtā
|
पादनिचृद्भ्याम्
pādanicṛdbhyām
|
पादनिचृद्भिः
pādanicṛdbhiḥ
|
Dativo |
पादनिचृते
pādanicṛte
|
पादनिचृद्भ्याम्
pādanicṛdbhyām
|
पादनिचृद्भ्यः
pādanicṛdbhyaḥ
|
Ablativo |
पादनिचृतः
pādanicṛtaḥ
|
पादनिचृद्भ्याम्
pādanicṛdbhyām
|
पादनिचृद्भ्यः
pādanicṛdbhyaḥ
|
Genitivo |
पादनिचृतः
pādanicṛtaḥ
|
पादनिचृतोः
pādanicṛtoḥ
|
पादनिचृताम्
pādanicṛtām
|
Locativo |
पादनिचृति
pādanicṛti
|
पादनिचृतोः
pādanicṛtoḥ
|
पादनिचृत्सु
pādanicṛtsu
|