Sanskrit tools

Sanskrit declension


Declension of पादन्यास pādanyāsa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादन्यासः pādanyāsaḥ
पादन्यासौ pādanyāsau
पादन्यासाः pādanyāsāḥ
Vocative पादन्यास pādanyāsa
पादन्यासौ pādanyāsau
पादन्यासाः pādanyāsāḥ
Accusative पादन्यासम् pādanyāsam
पादन्यासौ pādanyāsau
पादन्यासान् pādanyāsān
Instrumental पादन्यासेन pādanyāsena
पादन्यासाभ्याम् pādanyāsābhyām
पादन्यासैः pādanyāsaiḥ
Dative पादन्यासाय pādanyāsāya
पादन्यासाभ्याम् pādanyāsābhyām
पादन्यासेभ्यः pādanyāsebhyaḥ
Ablative पादन्यासात् pādanyāsāt
पादन्यासाभ्याम् pādanyāsābhyām
पादन्यासेभ्यः pādanyāsebhyaḥ
Genitive पादन्यासस्य pādanyāsasya
पादन्यासयोः pādanyāsayoḥ
पादन्यासानाम् pādanyāsānām
Locative पादन्यासे pādanyāse
पादन्यासयोः pādanyāsayoḥ
पादन्यासेषु pādanyāseṣu