| Singular | Dual | Plural |
Nominative |
पादन्यासः
pādanyāsaḥ
|
पादन्यासौ
pādanyāsau
|
पादन्यासाः
pādanyāsāḥ
|
Vocative |
पादन्यास
pādanyāsa
|
पादन्यासौ
pādanyāsau
|
पादन्यासाः
pādanyāsāḥ
|
Accusative |
पादन्यासम्
pādanyāsam
|
पादन्यासौ
pādanyāsau
|
पादन्यासान्
pādanyāsān
|
Instrumental |
पादन्यासेन
pādanyāsena
|
पादन्यासाभ्याम्
pādanyāsābhyām
|
पादन्यासैः
pādanyāsaiḥ
|
Dative |
पादन्यासाय
pādanyāsāya
|
पादन्यासाभ्याम्
pādanyāsābhyām
|
पादन्यासेभ्यः
pādanyāsebhyaḥ
|
Ablative |
पादन्यासात्
pādanyāsāt
|
पादन्यासाभ्याम्
pādanyāsābhyām
|
पादन्यासेभ्यः
pādanyāsebhyaḥ
|
Genitive |
पादन्यासस्य
pādanyāsasya
|
पादन्यासयोः
pādanyāsayoḥ
|
पादन्यासानाम्
pādanyāsānām
|
Locative |
पादन्यासे
pādanyāse
|
पादन्यासयोः
pādanyāsayoḥ
|
पादन्यासेषु
pādanyāseṣu
|