| Singular | Dual | Plural |
Nominativo |
पादन्यासः
pādanyāsaḥ
|
पादन्यासौ
pādanyāsau
|
पादन्यासाः
pādanyāsāḥ
|
Vocativo |
पादन्यास
pādanyāsa
|
पादन्यासौ
pādanyāsau
|
पादन्यासाः
pādanyāsāḥ
|
Acusativo |
पादन्यासम्
pādanyāsam
|
पादन्यासौ
pādanyāsau
|
पादन्यासान्
pādanyāsān
|
Instrumental |
पादन्यासेन
pādanyāsena
|
पादन्यासाभ्याम्
pādanyāsābhyām
|
पादन्यासैः
pādanyāsaiḥ
|
Dativo |
पादन्यासाय
pādanyāsāya
|
पादन्यासाभ्याम्
pādanyāsābhyām
|
पादन्यासेभ्यः
pādanyāsebhyaḥ
|
Ablativo |
पादन्यासात्
pādanyāsāt
|
पादन्यासाभ्याम्
pādanyāsābhyām
|
पादन्यासेभ्यः
pādanyāsebhyaḥ
|
Genitivo |
पादन्यासस्य
pādanyāsasya
|
पादन्यासयोः
pādanyāsayoḥ
|
पादन्यासानाम्
pādanyāsānām
|
Locativo |
पादन्यासे
pādanyāse
|
पादन्यासयोः
pādanyāsayoḥ
|
पादन्यासेषु
pādanyāseṣu
|