Sanskrit tools

Sanskrit declension


Declension of पादपतित pādapatita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादपतितः pādapatitaḥ
पादपतितौ pādapatitau
पादपतिताः pādapatitāḥ
Vocative पादपतित pādapatita
पादपतितौ pādapatitau
पादपतिताः pādapatitāḥ
Accusative पादपतितम् pādapatitam
पादपतितौ pādapatitau
पादपतितान् pādapatitān
Instrumental पादपतितेन pādapatitena
पादपतिताभ्याम् pādapatitābhyām
पादपतितैः pādapatitaiḥ
Dative पादपतिताय pādapatitāya
पादपतिताभ्याम् pādapatitābhyām
पादपतितेभ्यः pādapatitebhyaḥ
Ablative पादपतितात् pādapatitāt
पादपतिताभ्याम् pādapatitābhyām
पादपतितेभ्यः pādapatitebhyaḥ
Genitive पादपतितस्य pādapatitasya
पादपतितयोः pādapatitayoḥ
पादपतितानाम् pādapatitānām
Locative पादपतिते pādapatite
पादपतितयोः pādapatitayoḥ
पादपतितेषु pādapatiteṣu