| Singular | Dual | Plural |
Nominativo |
पादपतितः
pādapatitaḥ
|
पादपतितौ
pādapatitau
|
पादपतिताः
pādapatitāḥ
|
Vocativo |
पादपतित
pādapatita
|
पादपतितौ
pādapatitau
|
पादपतिताः
pādapatitāḥ
|
Acusativo |
पादपतितम्
pādapatitam
|
पादपतितौ
pādapatitau
|
पादपतितान्
pādapatitān
|
Instrumental |
पादपतितेन
pādapatitena
|
पादपतिताभ्याम्
pādapatitābhyām
|
पादपतितैः
pādapatitaiḥ
|
Dativo |
पादपतिताय
pādapatitāya
|
पादपतिताभ्याम्
pādapatitābhyām
|
पादपतितेभ्यः
pādapatitebhyaḥ
|
Ablativo |
पादपतितात्
pādapatitāt
|
पादपतिताभ्याम्
pādapatitābhyām
|
पादपतितेभ्यः
pādapatitebhyaḥ
|
Genitivo |
पादपतितस्य
pādapatitasya
|
पादपतितयोः
pādapatitayoḥ
|
पादपतितानाम्
pādapatitānām
|
Locativo |
पादपतिते
pādapatite
|
पादपतितयोः
pādapatitayoḥ
|
पादपतितेषु
pādapatiteṣu
|