Sanskrit tools

Sanskrit declension


Declension of पादपतिता pādapatitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादपतिता pādapatitā
पादपतिते pādapatite
पादपतिताः pādapatitāḥ
Vocative पादपतिते pādapatite
पादपतिते pādapatite
पादपतिताः pādapatitāḥ
Accusative पादपतिताम् pādapatitām
पादपतिते pādapatite
पादपतिताः pādapatitāḥ
Instrumental पादपतितया pādapatitayā
पादपतिताभ्याम् pādapatitābhyām
पादपतिताभिः pādapatitābhiḥ
Dative पादपतितायै pādapatitāyai
पादपतिताभ्याम् pādapatitābhyām
पादपतिताभ्यः pādapatitābhyaḥ
Ablative पादपतितायाः pādapatitāyāḥ
पादपतिताभ्याम् pādapatitābhyām
पादपतिताभ्यः pādapatitābhyaḥ
Genitive पादपतितायाः pādapatitāyāḥ
पादपतितयोः pādapatitayoḥ
पादपतितानाम् pādapatitānām
Locative पादपतितायाम् pādapatitāyām
पादपतितयोः pādapatitayoḥ
पादपतितासु pādapatitāsu