| Singular | Dual | Plural |
Nominativo |
पादपतिता
pādapatitā
|
पादपतिते
pādapatite
|
पादपतिताः
pādapatitāḥ
|
Vocativo |
पादपतिते
pādapatite
|
पादपतिते
pādapatite
|
पादपतिताः
pādapatitāḥ
|
Acusativo |
पादपतिताम्
pādapatitām
|
पादपतिते
pādapatite
|
पादपतिताः
pādapatitāḥ
|
Instrumental |
पादपतितया
pādapatitayā
|
पादपतिताभ्याम्
pādapatitābhyām
|
पादपतिताभिः
pādapatitābhiḥ
|
Dativo |
पादपतितायै
pādapatitāyai
|
पादपतिताभ्याम्
pādapatitābhyām
|
पादपतिताभ्यः
pādapatitābhyaḥ
|
Ablativo |
पादपतितायाः
pādapatitāyāḥ
|
पादपतिताभ्याम्
pādapatitābhyām
|
पादपतिताभ्यः
pādapatitābhyaḥ
|
Genitivo |
पादपतितायाः
pādapatitāyāḥ
|
पादपतितयोः
pādapatitayoḥ
|
पादपतितानाम्
pādapatitānām
|
Locativo |
पादपतितायाम्
pādapatitāyām
|
पादपतितयोः
pādapatitayoḥ
|
पादपतितासु
pādapatitāsu
|