| Singular | Dual | Plural |
Nominative |
पादपादधावनम्
pādapādadhāvanam
|
पादपादधावने
pādapādadhāvane
|
पादपादधावनानि
pādapādadhāvanāni
|
Vocative |
पादपादधावन
pādapādadhāvana
|
पादपादधावने
pādapādadhāvane
|
पादपादधावनानि
pādapādadhāvanāni
|
Accusative |
पादपादधावनम्
pādapādadhāvanam
|
पादपादधावने
pādapādadhāvane
|
पादपादधावनानि
pādapādadhāvanāni
|
Instrumental |
पादपादधावनेन
pādapādadhāvanena
|
पादपादधावनाभ्याम्
pādapādadhāvanābhyām
|
पादपादधावनैः
pādapādadhāvanaiḥ
|
Dative |
पादपादधावनाय
pādapādadhāvanāya
|
पादपादधावनाभ्याम्
pādapādadhāvanābhyām
|
पादपादधावनेभ्यः
pādapādadhāvanebhyaḥ
|
Ablative |
पादपादधावनात्
pādapādadhāvanāt
|
पादपादधावनाभ्याम्
pādapādadhāvanābhyām
|
पादपादधावनेभ्यः
pādapādadhāvanebhyaḥ
|
Genitive |
पादपादधावनस्य
pādapādadhāvanasya
|
पादपादधावनयोः
pādapādadhāvanayoḥ
|
पादपादधावनानाम्
pādapādadhāvanānām
|
Locative |
पादपादधावने
pādapādadhāvane
|
पादपादधावनयोः
pādapādadhāvanayoḥ
|
पादपादधावनेषु
pādapādadhāvaneṣu
|