| Singular | Dual | Plural |
Nominativo |
पादपादधावनम्
pādapādadhāvanam
|
पादपादधावने
pādapādadhāvane
|
पादपादधावनानि
pādapādadhāvanāni
|
Vocativo |
पादपादधावन
pādapādadhāvana
|
पादपादधावने
pādapādadhāvane
|
पादपादधावनानि
pādapādadhāvanāni
|
Acusativo |
पादपादधावनम्
pādapādadhāvanam
|
पादपादधावने
pādapādadhāvane
|
पादपादधावनानि
pādapādadhāvanāni
|
Instrumental |
पादपादधावनेन
pādapādadhāvanena
|
पादपादधावनाभ्याम्
pādapādadhāvanābhyām
|
पादपादधावनैः
pādapādadhāvanaiḥ
|
Dativo |
पादपादधावनाय
pādapādadhāvanāya
|
पादपादधावनाभ्याम्
pādapādadhāvanābhyām
|
पादपादधावनेभ्यः
pādapādadhāvanebhyaḥ
|
Ablativo |
पादपादधावनात्
pādapādadhāvanāt
|
पादपादधावनाभ्याम्
pādapādadhāvanābhyām
|
पादपादधावनेभ्यः
pādapādadhāvanebhyaḥ
|
Genitivo |
पादपादधावनस्य
pādapādadhāvanasya
|
पादपादधावनयोः
pādapādadhāvanayoḥ
|
पादपादधावनानाम्
pādapādadhāvanānām
|
Locativo |
पादपादधावने
pādapādadhāvane
|
पादपादधावनयोः
pādapādadhāvanayoḥ
|
पादपादधावनेषु
pādapādadhāvaneṣu
|