Sanskrit tools

Sanskrit declension


Declension of पादपालिका pādapālikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादपालिका pādapālikā
पादपालिके pādapālike
पादपालिकाः pādapālikāḥ
Vocative पादपालिके pādapālike
पादपालिके pādapālike
पादपालिकाः pādapālikāḥ
Accusative पादपालिकाम् pādapālikām
पादपालिके pādapālike
पादपालिकाः pādapālikāḥ
Instrumental पादपालिकया pādapālikayā
पादपालिकाभ्याम् pādapālikābhyām
पादपालिकाभिः pādapālikābhiḥ
Dative पादपालिकायै pādapālikāyai
पादपालिकाभ्याम् pādapālikābhyām
पादपालिकाभ्यः pādapālikābhyaḥ
Ablative पादपालिकायाः pādapālikāyāḥ
पादपालिकाभ्याम् pādapālikābhyām
पादपालिकाभ्यः pādapālikābhyaḥ
Genitive पादपालिकायाः pādapālikāyāḥ
पादपालिकयोः pādapālikayoḥ
पादपालिकानाम् pādapālikānām
Locative पादपालिकायाम् pādapālikāyām
पादपालिकयोः pādapālikayoḥ
पादपालिकासु pādapālikāsu