| Singular | Dual | Plural |
Nominative |
पादपालिका
pādapālikā
|
पादपालिके
pādapālike
|
पादपालिकाः
pādapālikāḥ
|
Vocative |
पादपालिके
pādapālike
|
पादपालिके
pādapālike
|
पादपालिकाः
pādapālikāḥ
|
Accusative |
पादपालिकाम्
pādapālikām
|
पादपालिके
pādapālike
|
पादपालिकाः
pādapālikāḥ
|
Instrumental |
पादपालिकया
pādapālikayā
|
पादपालिकाभ्याम्
pādapālikābhyām
|
पादपालिकाभिः
pādapālikābhiḥ
|
Dative |
पादपालिकायै
pādapālikāyai
|
पादपालिकाभ्याम्
pādapālikābhyām
|
पादपालिकाभ्यः
pādapālikābhyaḥ
|
Ablative |
पादपालिकायाः
pādapālikāyāḥ
|
पादपालिकाभ्याम्
pādapālikābhyām
|
पादपालिकाभ्यः
pādapālikābhyaḥ
|
Genitive |
पादपालिकायाः
pādapālikāyāḥ
|
पादपालिकयोः
pādapālikayoḥ
|
पादपालिकानाम्
pādapālikānām
|
Locative |
पादपालिकायाम्
pādapālikāyām
|
पादपालिकयोः
pādapālikayoḥ
|
पादपालिकासु
pādapālikāsu
|