| Singular | Dual | Plural |
Nominativo |
पादपालिका
pādapālikā
|
पादपालिके
pādapālike
|
पादपालिकाः
pādapālikāḥ
|
Vocativo |
पादपालिके
pādapālike
|
पादपालिके
pādapālike
|
पादपालिकाः
pādapālikāḥ
|
Acusativo |
पादपालिकाम्
pādapālikām
|
पादपालिके
pādapālike
|
पादपालिकाः
pādapālikāḥ
|
Instrumental |
पादपालिकया
pādapālikayā
|
पादपालिकाभ्याम्
pādapālikābhyām
|
पादपालिकाभिः
pādapālikābhiḥ
|
Dativo |
पादपालिकायै
pādapālikāyai
|
पादपालिकाभ्याम्
pādapālikābhyām
|
पादपालिकाभ्यः
pādapālikābhyaḥ
|
Ablativo |
पादपालिकायाः
pādapālikāyāḥ
|
पादपालिकाभ्याम्
pādapālikābhyām
|
पादपालिकाभ्यः
pādapālikābhyaḥ
|
Genitivo |
पादपालिकायाः
pādapālikāyāḥ
|
पादपालिकयोः
pādapālikayoḥ
|
पादपालिकानाम्
pādapālikānām
|
Locativo |
पादपालिकायाम्
pādapālikāyām
|
पादपालिकयोः
pādapālikayoḥ
|
पादपालिकासु
pādapālikāsu
|