Singular | Dual | Plural | |
Nominative |
पादपाशः
pādapāśaḥ |
पादपाशौ
pādapāśau |
पादपाशाः
pādapāśāḥ |
Vocative |
पादपाश
pādapāśa |
पादपाशौ
pādapāśau |
पादपाशाः
pādapāśāḥ |
Accusative |
पादपाशम्
pādapāśam |
पादपाशौ
pādapāśau |
पादपाशान्
pādapāśān |
Instrumental |
पादपाशेन
pādapāśena |
पादपाशाभ्याम्
pādapāśābhyām |
पादपाशैः
pādapāśaiḥ |
Dative |
पादपाशाय
pādapāśāya |
पादपाशाभ्याम्
pādapāśābhyām |
पादपाशेभ्यः
pādapāśebhyaḥ |
Ablative |
पादपाशात्
pādapāśāt |
पादपाशाभ्याम्
pādapāśābhyām |
पादपाशेभ्यः
pādapāśebhyaḥ |
Genitive |
पादपाशस्य
pādapāśasya |
पादपाशयोः
pādapāśayoḥ |
पादपाशानाम्
pādapāśānām |
Locative |
पादपाशे
pādapāśe |
पादपाशयोः
pādapāśayoḥ |
पादपाशेषु
pādapāśeṣu |