Singular | Dual | Plural | |
Nominativo |
पादपाशः
pādapāśaḥ |
पादपाशौ
pādapāśau |
पादपाशाः
pādapāśāḥ |
Vocativo |
पादपाश
pādapāśa |
पादपाशौ
pādapāśau |
पादपाशाः
pādapāśāḥ |
Acusativo |
पादपाशम्
pādapāśam |
पादपाशौ
pādapāśau |
पादपाशान्
pādapāśān |
Instrumental |
पादपाशेन
pādapāśena |
पादपाशाभ्याम्
pādapāśābhyām |
पादपाशैः
pādapāśaiḥ |
Dativo |
पादपाशाय
pādapāśāya |
पादपाशाभ्याम्
pādapāśābhyām |
पादपाशेभ्यः
pādapāśebhyaḥ |
Ablativo |
पादपाशात्
pādapāśāt |
पादपाशाभ्याम्
pādapāśābhyām |
पादपाशेभ्यः
pādapāśebhyaḥ |
Genitivo |
पादपाशस्य
pādapāśasya |
पादपाशयोः
pādapāśayoḥ |
पादपाशानाम्
pādapāśānām |
Locativo |
पादपाशे
pādapāśe |
पादपाशयोः
pādapāśayoḥ |
पादपाशेषु
pādapāśeṣu |