| Singular | Dual | Plural |
Nominative |
पादपाशी
pādapāśī
|
पादपाश्यौ
pādapāśyau
|
पादपाश्यः
pādapāśyaḥ
|
Vocative |
पादपाशि
pādapāśi
|
पादपाश्यौ
pādapāśyau
|
पादपाश्यः
pādapāśyaḥ
|
Accusative |
पादपाशीम्
pādapāśīm
|
पादपाश्यौ
pādapāśyau
|
पादपाशीः
pādapāśīḥ
|
Instrumental |
पादपाश्या
pādapāśyā
|
पादपाशीभ्याम्
pādapāśībhyām
|
पादपाशीभिः
pādapāśībhiḥ
|
Dative |
पादपाश्यै
pādapāśyai
|
पादपाशीभ्याम्
pādapāśībhyām
|
पादपाशीभ्यः
pādapāśībhyaḥ
|
Ablative |
पादपाश्याः
pādapāśyāḥ
|
पादपाशीभ्याम्
pādapāśībhyām
|
पादपाशीभ्यः
pādapāśībhyaḥ
|
Genitive |
पादपाश्याः
pādapāśyāḥ
|
पादपाश्योः
pādapāśyoḥ
|
पादपाशीनाम्
pādapāśīnām
|
Locative |
पादपाश्याम्
pādapāśyām
|
पादपाश्योः
pādapāśyoḥ
|
पादपाशीषु
pādapāśīṣu
|