Sanskrit tools

Sanskrit declension


Declension of पादपाशी pādapāśī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative पादपाशी pādapāśī
पादपाश्यौ pādapāśyau
पादपाश्यः pādapāśyaḥ
Vocative पादपाशि pādapāśi
पादपाश्यौ pādapāśyau
पादपाश्यः pādapāśyaḥ
Accusative पादपाशीम् pādapāśīm
पादपाश्यौ pādapāśyau
पादपाशीः pādapāśīḥ
Instrumental पादपाश्या pādapāśyā
पादपाशीभ्याम् pādapāśībhyām
पादपाशीभिः pādapāśībhiḥ
Dative पादपाश्यै pādapāśyai
पादपाशीभ्याम् pādapāśībhyām
पादपाशीभ्यः pādapāśībhyaḥ
Ablative पादपाश्याः pādapāśyāḥ
पादपाशीभ्याम् pādapāśībhyām
पादपाशीभ्यः pādapāśībhyaḥ
Genitive पादपाश्याः pādapāśyāḥ
पादपाश्योः pādapāśyoḥ
पादपाशीनाम् pādapāśīnām
Locative पादपाश्याम् pādapāśyām
पादपाश्योः pādapāśyoḥ
पादपाशीषु pādapāśīṣu