Sanskrit tools

Sanskrit declension


Declension of पादपीठिका pādapīṭhikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादपीठिका pādapīṭhikā
पादपीठिके pādapīṭhike
पादपीठिकाः pādapīṭhikāḥ
Vocative पादपीठिके pādapīṭhike
पादपीठिके pādapīṭhike
पादपीठिकाः pādapīṭhikāḥ
Accusative पादपीठिकाम् pādapīṭhikām
पादपीठिके pādapīṭhike
पादपीठिकाः pādapīṭhikāḥ
Instrumental पादपीठिकया pādapīṭhikayā
पादपीठिकाभ्याम् pādapīṭhikābhyām
पादपीठिकाभिः pādapīṭhikābhiḥ
Dative पादपीठिकायै pādapīṭhikāyai
पादपीठिकाभ्याम् pādapīṭhikābhyām
पादपीठिकाभ्यः pādapīṭhikābhyaḥ
Ablative पादपीठिकायाः pādapīṭhikāyāḥ
पादपीठिकाभ्याम् pādapīṭhikābhyām
पादपीठिकाभ्यः pādapīṭhikābhyaḥ
Genitive पादपीठिकायाः pādapīṭhikāyāḥ
पादपीठिकयोः pādapīṭhikayoḥ
पादपीठिकानाम् pādapīṭhikānām
Locative पादपीठिकायाम् pādapīṭhikāyām
पादपीठिकयोः pādapīṭhikayoḥ
पादपीठिकासु pādapīṭhikāsu