| Singular | Dual | Plural |
Nominative |
पादपीठिका
pādapīṭhikā
|
पादपीठिके
pādapīṭhike
|
पादपीठिकाः
pādapīṭhikāḥ
|
Vocative |
पादपीठिके
pādapīṭhike
|
पादपीठिके
pādapīṭhike
|
पादपीठिकाः
pādapīṭhikāḥ
|
Accusative |
पादपीठिकाम्
pādapīṭhikām
|
पादपीठिके
pādapīṭhike
|
पादपीठिकाः
pādapīṭhikāḥ
|
Instrumental |
पादपीठिकया
pādapīṭhikayā
|
पादपीठिकाभ्याम्
pādapīṭhikābhyām
|
पादपीठिकाभिः
pādapīṭhikābhiḥ
|
Dative |
पादपीठिकायै
pādapīṭhikāyai
|
पादपीठिकाभ्याम्
pādapīṭhikābhyām
|
पादपीठिकाभ्यः
pādapīṭhikābhyaḥ
|
Ablative |
पादपीठिकायाः
pādapīṭhikāyāḥ
|
पादपीठिकाभ्याम्
pādapīṭhikābhyām
|
पादपीठिकाभ्यः
pādapīṭhikābhyaḥ
|
Genitive |
पादपीठिकायाः
pādapīṭhikāyāḥ
|
पादपीठिकयोः
pādapīṭhikayoḥ
|
पादपीठिकानाम्
pādapīṭhikānām
|
Locative |
पादपीठिकायाम्
pādapīṭhikāyām
|
पादपीठिकयोः
pādapīṭhikayoḥ
|
पादपीठिकासु
pādapīṭhikāsu
|