| Singular | Dual | Plural |
Nominativo |
पादपीठिका
pādapīṭhikā
|
पादपीठिके
pādapīṭhike
|
पादपीठिकाः
pādapīṭhikāḥ
|
Vocativo |
पादपीठिके
pādapīṭhike
|
पादपीठिके
pādapīṭhike
|
पादपीठिकाः
pādapīṭhikāḥ
|
Acusativo |
पादपीठिकाम्
pādapīṭhikām
|
पादपीठिके
pādapīṭhike
|
पादपीठिकाः
pādapīṭhikāḥ
|
Instrumental |
पादपीठिकया
pādapīṭhikayā
|
पादपीठिकाभ्याम्
pādapīṭhikābhyām
|
पादपीठिकाभिः
pādapīṭhikābhiḥ
|
Dativo |
पादपीठिकायै
pādapīṭhikāyai
|
पादपीठिकाभ्याम्
pādapīṭhikābhyām
|
पादपीठिकाभ्यः
pādapīṭhikābhyaḥ
|
Ablativo |
पादपीठिकायाः
pādapīṭhikāyāḥ
|
पादपीठिकाभ्याम्
pādapīṭhikābhyām
|
पादपीठिकाभ्यः
pādapīṭhikābhyaḥ
|
Genitivo |
पादपीठिकायाः
pādapīṭhikāyāḥ
|
पादपीठिकयोः
pādapīṭhikayoḥ
|
पादपीठिकानाम्
pādapīṭhikānām
|
Locativo |
पादपीठिकायाम्
pādapīṭhikāyām
|
पादपीठिकयोः
pādapīṭhikayoḥ
|
पादपीठिकासु
pādapīṭhikāsu
|