Sanskrit tools

Sanskrit declension


Declension of पादपूरण pādapūraṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादपूरणः pādapūraṇaḥ
पादपूरणौ pādapūraṇau
पादपूरणाः pādapūraṇāḥ
Vocative पादपूरण pādapūraṇa
पादपूरणौ pādapūraṇau
पादपूरणाः pādapūraṇāḥ
Accusative पादपूरणम् pādapūraṇam
पादपूरणौ pādapūraṇau
पादपूरणान् pādapūraṇān
Instrumental पादपूरणेन pādapūraṇena
पादपूरणाभ्याम् pādapūraṇābhyām
पादपूरणैः pādapūraṇaiḥ
Dative पादपूरणाय pādapūraṇāya
पादपूरणाभ्याम् pādapūraṇābhyām
पादपूरणेभ्यः pādapūraṇebhyaḥ
Ablative पादपूरणात् pādapūraṇāt
पादपूरणाभ्याम् pādapūraṇābhyām
पादपूरणेभ्यः pādapūraṇebhyaḥ
Genitive पादपूरणस्य pādapūraṇasya
पादपूरणयोः pādapūraṇayoḥ
पादपूरणानाम् pādapūraṇānām
Locative पादपूरणे pādapūraṇe
पादपूरणयोः pādapūraṇayoḥ
पादपूरणेषु pādapūraṇeṣu