| Singular | Dual | Plural |
Nominative |
पादपूरणः
pādapūraṇaḥ
|
पादपूरणौ
pādapūraṇau
|
पादपूरणाः
pādapūraṇāḥ
|
Vocative |
पादपूरण
pādapūraṇa
|
पादपूरणौ
pādapūraṇau
|
पादपूरणाः
pādapūraṇāḥ
|
Accusative |
पादपूरणम्
pādapūraṇam
|
पादपूरणौ
pādapūraṇau
|
पादपूरणान्
pādapūraṇān
|
Instrumental |
पादपूरणेन
pādapūraṇena
|
पादपूरणाभ्याम्
pādapūraṇābhyām
|
पादपूरणैः
pādapūraṇaiḥ
|
Dative |
पादपूरणाय
pādapūraṇāya
|
पादपूरणाभ्याम्
pādapūraṇābhyām
|
पादपूरणेभ्यः
pādapūraṇebhyaḥ
|
Ablative |
पादपूरणात्
pādapūraṇāt
|
पादपूरणाभ्याम्
pādapūraṇābhyām
|
पादपूरणेभ्यः
pādapūraṇebhyaḥ
|
Genitive |
पादपूरणस्य
pādapūraṇasya
|
पादपूरणयोः
pādapūraṇayoḥ
|
पादपूरणानाम्
pādapūraṇānām
|
Locative |
पादपूरणे
pādapūraṇe
|
पादपूरणयोः
pādapūraṇayoḥ
|
पादपूरणेषु
pādapūraṇeṣu
|