| Singular | Dual | Plural |
Nominativo |
पादपूरणः
pādapūraṇaḥ
|
पादपूरणौ
pādapūraṇau
|
पादपूरणाः
pādapūraṇāḥ
|
Vocativo |
पादपूरण
pādapūraṇa
|
पादपूरणौ
pādapūraṇau
|
पादपूरणाः
pādapūraṇāḥ
|
Acusativo |
पादपूरणम्
pādapūraṇam
|
पादपूरणौ
pādapūraṇau
|
पादपूरणान्
pādapūraṇān
|
Instrumental |
पादपूरणेन
pādapūraṇena
|
पादपूरणाभ्याम्
pādapūraṇābhyām
|
पादपूरणैः
pādapūraṇaiḥ
|
Dativo |
पादपूरणाय
pādapūraṇāya
|
पादपूरणाभ्याम्
pādapūraṇābhyām
|
पादपूरणेभ्यः
pādapūraṇebhyaḥ
|
Ablativo |
पादपूरणात्
pādapūraṇāt
|
पादपूरणाभ्याम्
pādapūraṇābhyām
|
पादपूरणेभ्यः
pādapūraṇebhyaḥ
|
Genitivo |
पादपूरणस्य
pādapūraṇasya
|
पादपूरणयोः
pādapūraṇayoḥ
|
पादपूरणानाम्
pādapūraṇānām
|
Locativo |
पादपूरणे
pādapūraṇe
|
पादपूरणयोः
pādapūraṇayoḥ
|
पादपूरणेषु
pādapūraṇeṣu
|