| Singular | Dual | Plural |
Nominative |
पादपूरणा
pādapūraṇā
|
पादपूरणे
pādapūraṇe
|
पादपूरणाः
pādapūraṇāḥ
|
Vocative |
पादपूरणे
pādapūraṇe
|
पादपूरणे
pādapūraṇe
|
पादपूरणाः
pādapūraṇāḥ
|
Accusative |
पादपूरणाम्
pādapūraṇām
|
पादपूरणे
pādapūraṇe
|
पादपूरणाः
pādapūraṇāḥ
|
Instrumental |
पादपूरणया
pādapūraṇayā
|
पादपूरणाभ्याम्
pādapūraṇābhyām
|
पादपूरणाभिः
pādapūraṇābhiḥ
|
Dative |
पादपूरणायै
pādapūraṇāyai
|
पादपूरणाभ्याम्
pādapūraṇābhyām
|
पादपूरणाभ्यः
pādapūraṇābhyaḥ
|
Ablative |
पादपूरणायाः
pādapūraṇāyāḥ
|
पादपूरणाभ्याम्
pādapūraṇābhyām
|
पादपूरणाभ्यः
pādapūraṇābhyaḥ
|
Genitive |
पादपूरणायाः
pādapūraṇāyāḥ
|
पादपूरणयोः
pādapūraṇayoḥ
|
पादपूरणानाम्
pādapūraṇānām
|
Locative |
पादपूरणायाम्
pādapūraṇāyām
|
पादपूरणयोः
pādapūraṇayoḥ
|
पादपूरणासु
pādapūraṇāsu
|