Sanskrit tools

Sanskrit declension


Declension of पादपूरणा pādapūraṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादपूरणा pādapūraṇā
पादपूरणे pādapūraṇe
पादपूरणाः pādapūraṇāḥ
Vocative पादपूरणे pādapūraṇe
पादपूरणे pādapūraṇe
पादपूरणाः pādapūraṇāḥ
Accusative पादपूरणाम् pādapūraṇām
पादपूरणे pādapūraṇe
पादपूरणाः pādapūraṇāḥ
Instrumental पादपूरणया pādapūraṇayā
पादपूरणाभ्याम् pādapūraṇābhyām
पादपूरणाभिः pādapūraṇābhiḥ
Dative पादपूरणायै pādapūraṇāyai
पादपूरणाभ्याम् pādapūraṇābhyām
पादपूरणाभ्यः pādapūraṇābhyaḥ
Ablative पादपूरणायाः pādapūraṇāyāḥ
पादपूरणाभ्याम् pādapūraṇābhyām
पादपूरणाभ्यः pādapūraṇābhyaḥ
Genitive पादपूरणायाः pādapūraṇāyāḥ
पादपूरणयोः pādapūraṇayoḥ
पादपूरणानाम् pādapūraṇānām
Locative पादपूरणायाम् pādapūraṇāyām
पादपूरणयोः pādapūraṇayoḥ
पादपूरणासु pādapūraṇāsu