| Singular | Dual | Plural |
Nominativo |
पादपूरणा
pādapūraṇā
|
पादपूरणे
pādapūraṇe
|
पादपूरणाः
pādapūraṇāḥ
|
Vocativo |
पादपूरणे
pādapūraṇe
|
पादपूरणे
pādapūraṇe
|
पादपूरणाः
pādapūraṇāḥ
|
Acusativo |
पादपूरणाम्
pādapūraṇām
|
पादपूरणे
pādapūraṇe
|
पादपूरणाः
pādapūraṇāḥ
|
Instrumental |
पादपूरणया
pādapūraṇayā
|
पादपूरणाभ्याम्
pādapūraṇābhyām
|
पादपूरणाभिः
pādapūraṇābhiḥ
|
Dativo |
पादपूरणायै
pādapūraṇāyai
|
पादपूरणाभ्याम्
pādapūraṇābhyām
|
पादपूरणाभ्यः
pādapūraṇābhyaḥ
|
Ablativo |
पादपूरणायाः
pādapūraṇāyāḥ
|
पादपूरणाभ्याम्
pādapūraṇābhyām
|
पादपूरणाभ्यः
pādapūraṇābhyaḥ
|
Genitivo |
पादपूरणायाः
pādapūraṇāyāḥ
|
पादपूरणयोः
pādapūraṇayoḥ
|
पादपूरणानाम्
pādapūraṇānām
|
Locativo |
पादपूरणायाम्
pādapūraṇāyām
|
पादपूरणयोः
pādapūraṇayoḥ
|
पादपूरणासु
pādapūraṇāsu
|