| Singular | Dual | Plural |
Nominative |
पादप्रणामः
pādapraṇāmaḥ
|
पादप्रणामौ
pādapraṇāmau
|
पादप्रणामाः
pādapraṇāmāḥ
|
Vocative |
पादप्रणाम
pādapraṇāma
|
पादप्रणामौ
pādapraṇāmau
|
पादप्रणामाः
pādapraṇāmāḥ
|
Accusative |
पादप्रणामम्
pādapraṇāmam
|
पादप्रणामौ
pādapraṇāmau
|
पादप्रणामान्
pādapraṇāmān
|
Instrumental |
पादप्रणामेन
pādapraṇāmena
|
पादप्रणामाभ्याम्
pādapraṇāmābhyām
|
पादप्रणामैः
pādapraṇāmaiḥ
|
Dative |
पादप्रणामाय
pādapraṇāmāya
|
पादप्रणामाभ्याम्
pādapraṇāmābhyām
|
पादप्रणामेभ्यः
pādapraṇāmebhyaḥ
|
Ablative |
पादप्रणामात्
pādapraṇāmāt
|
पादप्रणामाभ्याम्
pādapraṇāmābhyām
|
पादप्रणामेभ्यः
pādapraṇāmebhyaḥ
|
Genitive |
पादप्रणामस्य
pādapraṇāmasya
|
पादप्रणामयोः
pādapraṇāmayoḥ
|
पादप्रणामानाम्
pādapraṇāmānām
|
Locative |
पादप्रणामे
pādapraṇāme
|
पादप्रणामयोः
pādapraṇāmayoḥ
|
पादप्रणामेषु
pādapraṇāmeṣu
|