Sanskrit tools

Sanskrit declension


Declension of पादप्रणाम pādapraṇāma, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादप्रणामः pādapraṇāmaḥ
पादप्रणामौ pādapraṇāmau
पादप्रणामाः pādapraṇāmāḥ
Vocative पादप्रणाम pādapraṇāma
पादप्रणामौ pādapraṇāmau
पादप्रणामाः pādapraṇāmāḥ
Accusative पादप्रणामम् pādapraṇāmam
पादप्रणामौ pādapraṇāmau
पादप्रणामान् pādapraṇāmān
Instrumental पादप्रणामेन pādapraṇāmena
पादप्रणामाभ्याम् pādapraṇāmābhyām
पादप्रणामैः pādapraṇāmaiḥ
Dative पादप्रणामाय pādapraṇāmāya
पादप्रणामाभ्याम् pādapraṇāmābhyām
पादप्रणामेभ्यः pādapraṇāmebhyaḥ
Ablative पादप्रणामात् pādapraṇāmāt
पादप्रणामाभ्याम् pādapraṇāmābhyām
पादप्रणामेभ्यः pādapraṇāmebhyaḥ
Genitive पादप्रणामस्य pādapraṇāmasya
पादप्रणामयोः pādapraṇāmayoḥ
पादप्रणामानाम् pādapraṇāmānām
Locative पादप्रणामे pādapraṇāme
पादप्रणामयोः pādapraṇāmayoḥ
पादप्रणामेषु pādapraṇāmeṣu