| Singular | Dual | Plural |
Nominativo |
पादप्रणामः
pādapraṇāmaḥ
|
पादप्रणामौ
pādapraṇāmau
|
पादप्रणामाः
pādapraṇāmāḥ
|
Vocativo |
पादप्रणाम
pādapraṇāma
|
पादप्रणामौ
pādapraṇāmau
|
पादप्रणामाः
pādapraṇāmāḥ
|
Acusativo |
पादप्रणामम्
pādapraṇāmam
|
पादप्रणामौ
pādapraṇāmau
|
पादप्रणामान्
pādapraṇāmān
|
Instrumental |
पादप्रणामेन
pādapraṇāmena
|
पादप्रणामाभ्याम्
pādapraṇāmābhyām
|
पादप्रणामैः
pādapraṇāmaiḥ
|
Dativo |
पादप्रणामाय
pādapraṇāmāya
|
पादप्रणामाभ्याम्
pādapraṇāmābhyām
|
पादप्रणामेभ्यः
pādapraṇāmebhyaḥ
|
Ablativo |
पादप्रणामात्
pādapraṇāmāt
|
पादप्रणामाभ्याम्
pādapraṇāmābhyām
|
पादप्रणामेभ्यः
pādapraṇāmebhyaḥ
|
Genitivo |
पादप्रणामस्य
pādapraṇāmasya
|
पादप्रणामयोः
pādapraṇāmayoḥ
|
पादप्रणामानाम्
pādapraṇāmānām
|
Locativo |
पादप्रणामे
pādapraṇāme
|
पादप्रणामयोः
pādapraṇāmayoḥ
|
पादप्रणामेषु
pādapraṇāmeṣu
|