| Singular | Dual | Plural |
Nominative |
पादप्रतिष्ठानम्
pādapratiṣṭhānam
|
पादप्रतिष्ठाने
pādapratiṣṭhāne
|
पादप्रतिष्ठानानि
pādapratiṣṭhānāni
|
Vocative |
पादप्रतिष्ठान
pādapratiṣṭhāna
|
पादप्रतिष्ठाने
pādapratiṣṭhāne
|
पादप्रतिष्ठानानि
pādapratiṣṭhānāni
|
Accusative |
पादप्रतिष्ठानम्
pādapratiṣṭhānam
|
पादप्रतिष्ठाने
pādapratiṣṭhāne
|
पादप्रतिष्ठानानि
pādapratiṣṭhānāni
|
Instrumental |
पादप्रतिष्ठानेन
pādapratiṣṭhānena
|
पादप्रतिष्ठानाभ्याम्
pādapratiṣṭhānābhyām
|
पादप्रतिष्ठानैः
pādapratiṣṭhānaiḥ
|
Dative |
पादप्रतिष्ठानाय
pādapratiṣṭhānāya
|
पादप्रतिष्ठानाभ्याम्
pādapratiṣṭhānābhyām
|
पादप्रतिष्ठानेभ्यः
pādapratiṣṭhānebhyaḥ
|
Ablative |
पादप्रतिष्ठानात्
pādapratiṣṭhānāt
|
पादप्रतिष्ठानाभ्याम्
pādapratiṣṭhānābhyām
|
पादप्रतिष्ठानेभ्यः
pādapratiṣṭhānebhyaḥ
|
Genitive |
पादप्रतिष्ठानस्य
pādapratiṣṭhānasya
|
पादप्रतिष्ठानयोः
pādapratiṣṭhānayoḥ
|
पादप्रतिष्ठानानाम्
pādapratiṣṭhānānām
|
Locative |
पादप्रतिष्ठाने
pādapratiṣṭhāne
|
पादप्रतिष्ठानयोः
pādapratiṣṭhānayoḥ
|
पादप्रतिष्ठानेषु
pādapratiṣṭhāneṣu
|