Sanskrit tools

Sanskrit declension


Declension of पादप्रतिष्ठान pādapratiṣṭhāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादप्रतिष्ठानम् pādapratiṣṭhānam
पादप्रतिष्ठाने pādapratiṣṭhāne
पादप्रतिष्ठानानि pādapratiṣṭhānāni
Vocative पादप्रतिष्ठान pādapratiṣṭhāna
पादप्रतिष्ठाने pādapratiṣṭhāne
पादप्रतिष्ठानानि pādapratiṣṭhānāni
Accusative पादप्रतिष्ठानम् pādapratiṣṭhānam
पादप्रतिष्ठाने pādapratiṣṭhāne
पादप्रतिष्ठानानि pādapratiṣṭhānāni
Instrumental पादप्रतिष्ठानेन pādapratiṣṭhānena
पादप्रतिष्ठानाभ्याम् pādapratiṣṭhānābhyām
पादप्रतिष्ठानैः pādapratiṣṭhānaiḥ
Dative पादप्रतिष्ठानाय pādapratiṣṭhānāya
पादप्रतिष्ठानाभ्याम् pādapratiṣṭhānābhyām
पादप्रतिष्ठानेभ्यः pādapratiṣṭhānebhyaḥ
Ablative पादप्रतिष्ठानात् pādapratiṣṭhānāt
पादप्रतिष्ठानाभ्याम् pādapratiṣṭhānābhyām
पादप्रतिष्ठानेभ्यः pādapratiṣṭhānebhyaḥ
Genitive पादप्रतिष्ठानस्य pādapratiṣṭhānasya
पादप्रतिष्ठानयोः pādapratiṣṭhānayoḥ
पादप्रतिष्ठानानाम् pādapratiṣṭhānānām
Locative पादप्रतिष्ठाने pādapratiṣṭhāne
पादप्रतिष्ठानयोः pādapratiṣṭhānayoḥ
पादप्रतिष्ठानेषु pādapratiṣṭhāneṣu