| Singular | Dual | Plural |
Nominativo |
पादप्रतिष्ठानम्
pādapratiṣṭhānam
|
पादप्रतिष्ठाने
pādapratiṣṭhāne
|
पादप्रतिष्ठानानि
pādapratiṣṭhānāni
|
Vocativo |
पादप्रतिष्ठान
pādapratiṣṭhāna
|
पादप्रतिष्ठाने
pādapratiṣṭhāne
|
पादप्रतिष्ठानानि
pādapratiṣṭhānāni
|
Acusativo |
पादप्रतिष्ठानम्
pādapratiṣṭhānam
|
पादप्रतिष्ठाने
pādapratiṣṭhāne
|
पादप्रतिष्ठानानि
pādapratiṣṭhānāni
|
Instrumental |
पादप्रतिष्ठानेन
pādapratiṣṭhānena
|
पादप्रतिष्ठानाभ्याम्
pādapratiṣṭhānābhyām
|
पादप्रतिष्ठानैः
pādapratiṣṭhānaiḥ
|
Dativo |
पादप्रतिष्ठानाय
pādapratiṣṭhānāya
|
पादप्रतिष्ठानाभ्याम्
pādapratiṣṭhānābhyām
|
पादप्रतिष्ठानेभ्यः
pādapratiṣṭhānebhyaḥ
|
Ablativo |
पादप्रतिष्ठानात्
pādapratiṣṭhānāt
|
पादप्रतिष्ठानाभ्याम्
pādapratiṣṭhānābhyām
|
पादप्रतिष्ठानेभ्यः
pādapratiṣṭhānebhyaḥ
|
Genitivo |
पादप्रतिष्ठानस्य
pādapratiṣṭhānasya
|
पादप्रतिष्ठानयोः
pādapratiṣṭhānayoḥ
|
पादप्रतिष्ठानानाम्
pādapratiṣṭhānānām
|
Locativo |
पादप्रतिष्ठाने
pādapratiṣṭhāne
|
पादप्रतिष्ठानयोः
pādapratiṣṭhānayoḥ
|
पादप्रतिष्ठानेषु
pādapratiṣṭhāneṣu
|