| Singular | Dual | Plural |
Nominative |
पादप्रधारणम्
pādapradhāraṇam
|
पादप्रधारणे
pādapradhāraṇe
|
पादप्रधारणानि
pādapradhāraṇāni
|
Vocative |
पादप्रधारण
pādapradhāraṇa
|
पादप्रधारणे
pādapradhāraṇe
|
पादप्रधारणानि
pādapradhāraṇāni
|
Accusative |
पादप्रधारणम्
pādapradhāraṇam
|
पादप्रधारणे
pādapradhāraṇe
|
पादप्रधारणानि
pādapradhāraṇāni
|
Instrumental |
पादप्रधारणेन
pādapradhāraṇena
|
पादप्रधारणाभ्याम्
pādapradhāraṇābhyām
|
पादप्रधारणैः
pādapradhāraṇaiḥ
|
Dative |
पादप्रधारणाय
pādapradhāraṇāya
|
पादप्रधारणाभ्याम्
pādapradhāraṇābhyām
|
पादप्रधारणेभ्यः
pādapradhāraṇebhyaḥ
|
Ablative |
पादप्रधारणात्
pādapradhāraṇāt
|
पादप्रधारणाभ्याम्
pādapradhāraṇābhyām
|
पादप्रधारणेभ्यः
pādapradhāraṇebhyaḥ
|
Genitive |
पादप्रधारणस्य
pādapradhāraṇasya
|
पादप्रधारणयोः
pādapradhāraṇayoḥ
|
पादप्रधारणानाम्
pādapradhāraṇānām
|
Locative |
पादप्रधारणे
pādapradhāraṇe
|
पादप्रधारणयोः
pādapradhāraṇayoḥ
|
पादप्रधारणेषु
pādapradhāraṇeṣu
|