Sanskrit tools

Sanskrit declension


Declension of पादप्रधारण pādapradhāraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादप्रधारणम् pādapradhāraṇam
पादप्रधारणे pādapradhāraṇe
पादप्रधारणानि pādapradhāraṇāni
Vocative पादप्रधारण pādapradhāraṇa
पादप्रधारणे pādapradhāraṇe
पादप्रधारणानि pādapradhāraṇāni
Accusative पादप्रधारणम् pādapradhāraṇam
पादप्रधारणे pādapradhāraṇe
पादप्रधारणानि pādapradhāraṇāni
Instrumental पादप्रधारणेन pādapradhāraṇena
पादप्रधारणाभ्याम् pādapradhāraṇābhyām
पादप्रधारणैः pādapradhāraṇaiḥ
Dative पादप्रधारणाय pādapradhāraṇāya
पादप्रधारणाभ्याम् pādapradhāraṇābhyām
पादप्रधारणेभ्यः pādapradhāraṇebhyaḥ
Ablative पादप्रधारणात् pādapradhāraṇāt
पादप्रधारणाभ्याम् pādapradhāraṇābhyām
पादप्रधारणेभ्यः pādapradhāraṇebhyaḥ
Genitive पादप्रधारणस्य pādapradhāraṇasya
पादप्रधारणयोः pādapradhāraṇayoḥ
पादप्रधारणानाम् pādapradhāraṇānām
Locative पादप्रधारणे pādapradhāraṇe
पादप्रधारणयोः pādapradhāraṇayoḥ
पादप्रधारणेषु pādapradhāraṇeṣu