| Singular | Dual | Plural |
Nominativo |
पादप्रधारणम्
pādapradhāraṇam
|
पादप्रधारणे
pādapradhāraṇe
|
पादप्रधारणानि
pādapradhāraṇāni
|
Vocativo |
पादप्रधारण
pādapradhāraṇa
|
पादप्रधारणे
pādapradhāraṇe
|
पादप्रधारणानि
pādapradhāraṇāni
|
Acusativo |
पादप्रधारणम्
pādapradhāraṇam
|
पादप्रधारणे
pādapradhāraṇe
|
पादप्रधारणानि
pādapradhāraṇāni
|
Instrumental |
पादप्रधारणेन
pādapradhāraṇena
|
पादप्रधारणाभ्याम्
pādapradhāraṇābhyām
|
पादप्रधारणैः
pādapradhāraṇaiḥ
|
Dativo |
पादप्रधारणाय
pādapradhāraṇāya
|
पादप्रधारणाभ्याम्
pādapradhāraṇābhyām
|
पादप्रधारणेभ्यः
pādapradhāraṇebhyaḥ
|
Ablativo |
पादप्रधारणात्
pādapradhāraṇāt
|
पादप्रधारणाभ्याम्
pādapradhāraṇābhyām
|
पादप्रधारणेभ्यः
pādapradhāraṇebhyaḥ
|
Genitivo |
पादप्रधारणस्य
pādapradhāraṇasya
|
पादप्रधारणयोः
pādapradhāraṇayoḥ
|
पादप्रधारणानाम्
pādapradhāraṇānām
|
Locativo |
पादप्रधारणे
pādapradhāraṇe
|
पादप्रधारणयोः
pādapradhāraṇayoḥ
|
पादप्रधारणेषु
pādapradhāraṇeṣu
|