| Singular | Dual | Plural |
Nominative |
पादप्रस्वेदिनी
pādaprasvedinī
|
पादप्रस्वेदिन्यौ
pādaprasvedinyau
|
पादप्रस्वेदिन्यः
pādaprasvedinyaḥ
|
Vocative |
पादप्रस्वेदिनि
pādaprasvedini
|
पादप्रस्वेदिन्यौ
pādaprasvedinyau
|
पादप्रस्वेदिन्यः
pādaprasvedinyaḥ
|
Accusative |
पादप्रस्वेदिनीम्
pādaprasvedinīm
|
पादप्रस्वेदिन्यौ
pādaprasvedinyau
|
पादप्रस्वेदिनीः
pādaprasvedinīḥ
|
Instrumental |
पादप्रस्वेदिन्या
pādaprasvedinyā
|
पादप्रस्वेदिनीभ्याम्
pādaprasvedinībhyām
|
पादप्रस्वेदिनीभिः
pādaprasvedinībhiḥ
|
Dative |
पादप्रस्वेदिन्यै
pādaprasvedinyai
|
पादप्रस्वेदिनीभ्याम्
pādaprasvedinībhyām
|
पादप्रस्वेदिनीभ्यः
pādaprasvedinībhyaḥ
|
Ablative |
पादप्रस्वेदिन्याः
pādaprasvedinyāḥ
|
पादप्रस्वेदिनीभ्याम्
pādaprasvedinībhyām
|
पादप्रस्वेदिनीभ्यः
pādaprasvedinībhyaḥ
|
Genitive |
पादप्रस्वेदिन्याः
pādaprasvedinyāḥ
|
पादप्रस्वेदिन्योः
pādaprasvedinyoḥ
|
पादप्रस्वेदिनीनाम्
pādaprasvedinīnām
|
Locative |
पादप्रस्वेदिन्याम्
pādaprasvedinyām
|
पादप्रस्वेदिन्योः
pādaprasvedinyoḥ
|
पादप्रस्वेदिनीषु
pādaprasvedinīṣu
|