Sanskrit tools

Sanskrit declension


Declension of पादप्रस्वेदिनी pādaprasvedinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative पादप्रस्वेदिनी pādaprasvedinī
पादप्रस्वेदिन्यौ pādaprasvedinyau
पादप्रस्वेदिन्यः pādaprasvedinyaḥ
Vocative पादप्रस्वेदिनि pādaprasvedini
पादप्रस्वेदिन्यौ pādaprasvedinyau
पादप्रस्वेदिन्यः pādaprasvedinyaḥ
Accusative पादप्रस्वेदिनीम् pādaprasvedinīm
पादप्रस्वेदिन्यौ pādaprasvedinyau
पादप्रस्वेदिनीः pādaprasvedinīḥ
Instrumental पादप्रस्वेदिन्या pādaprasvedinyā
पादप्रस्वेदिनीभ्याम् pādaprasvedinībhyām
पादप्रस्वेदिनीभिः pādaprasvedinībhiḥ
Dative पादप्रस्वेदिन्यै pādaprasvedinyai
पादप्रस्वेदिनीभ्याम् pādaprasvedinībhyām
पादप्रस्वेदिनीभ्यः pādaprasvedinībhyaḥ
Ablative पादप्रस्वेदिन्याः pādaprasvedinyāḥ
पादप्रस्वेदिनीभ्याम् pādaprasvedinībhyām
पादप्रस्वेदिनीभ्यः pādaprasvedinībhyaḥ
Genitive पादप्रस्वेदिन्याः pādaprasvedinyāḥ
पादप्रस्वेदिन्योः pādaprasvedinyoḥ
पादप्रस्वेदिनीनाम् pādaprasvedinīnām
Locative पादप्रस्वेदिन्याम् pādaprasvedinyām
पादप्रस्वेदिन्योः pādaprasvedinyoḥ
पादप्रस्वेदिनीषु pādaprasvedinīṣu