Singular | Dual | Plural | |
Nominative |
पादप्रस्वेदि
pādaprasvedi |
पादप्रस्वेदिनी
pādaprasvedinī |
पादप्रस्वेदीनि
pādaprasvedīni |
Vocative |
पादप्रस्वेदि
pādaprasvedi पादप्रस्वेदिन् pādaprasvedin |
पादप्रस्वेदिनी
pādaprasvedinī |
पादप्रस्वेदीनि
pādaprasvedīni |
Accusative |
पादप्रस्वेदि
pādaprasvedi |
पादप्रस्वेदिनी
pādaprasvedinī |
पादप्रस्वेदीनि
pādaprasvedīni |
Instrumental |
पादप्रस्वेदिना
pādaprasvedinā |
पादप्रस्वेदिभ्याम्
pādaprasvedibhyām |
पादप्रस्वेदिभिः
pādaprasvedibhiḥ |
Dative |
पादप्रस्वेदिने
pādaprasvedine |
पादप्रस्वेदिभ्याम्
pādaprasvedibhyām |
पादप्रस्वेदिभ्यः
pādaprasvedibhyaḥ |
Ablative |
पादप्रस्वेदिनः
pādaprasvedinaḥ |
पादप्रस्वेदिभ्याम्
pādaprasvedibhyām |
पादप्रस्वेदिभ्यः
pādaprasvedibhyaḥ |
Genitive |
पादप्रस्वेदिनः
pādaprasvedinaḥ |
पादप्रस्वेदिनोः
pādaprasvedinoḥ |
पादप्रस्वेदिनाम्
pādaprasvedinām |
Locative |
पादप्रस्वेदिनि
pādaprasvedini |
पादप्रस्वेदिनोः
pādaprasvedinoḥ |
पादप्रस्वेदिषु
pādaprasvediṣu |