Herramientas de sánscrito

Declinación del sánscrito


Declinación de पादप्रस्वेदिन् pādaprasvedin, n.

Referencia(s) (en inglés): Müller p. 91, §203 - .
SingularDualPlural
Nominativo पादप्रस्वेदि pādaprasvedi
पादप्रस्वेदिनी pādaprasvedinī
पादप्रस्वेदीनि pādaprasvedīni
Vocativo पादप्रस्वेदि pādaprasvedi
पादप्रस्वेदिन् pādaprasvedin
पादप्रस्वेदिनी pādaprasvedinī
पादप्रस्वेदीनि pādaprasvedīni
Acusativo पादप्रस्वेदि pādaprasvedi
पादप्रस्वेदिनी pādaprasvedinī
पादप्रस्वेदीनि pādaprasvedīni
Instrumental पादप्रस्वेदिना pādaprasvedinā
पादप्रस्वेदिभ्याम् pādaprasvedibhyām
पादप्रस्वेदिभिः pādaprasvedibhiḥ
Dativo पादप्रस्वेदिने pādaprasvedine
पादप्रस्वेदिभ्याम् pādaprasvedibhyām
पादप्रस्वेदिभ्यः pādaprasvedibhyaḥ
Ablativo पादप्रस्वेदिनः pādaprasvedinaḥ
पादप्रस्वेदिभ्याम् pādaprasvedibhyām
पादप्रस्वेदिभ्यः pādaprasvedibhyaḥ
Genitivo पादप्रस्वेदिनः pādaprasvedinaḥ
पादप्रस्वेदिनोः pādaprasvedinoḥ
पादप्रस्वेदिनाम् pādaprasvedinām
Locativo पादप्रस्वेदिनि pādaprasvedini
पादप्रस्वेदिनोः pādaprasvedinoḥ
पादप्रस्वेदिषु pādaprasvediṣu