| Singular | Dual | Plural |
Nominative |
पादबन्धः
pādabandhaḥ
|
पादबन्धौ
pādabandhau
|
पादबन्धाः
pādabandhāḥ
|
Vocative |
पादबन्ध
pādabandha
|
पादबन्धौ
pādabandhau
|
पादबन्धाः
pādabandhāḥ
|
Accusative |
पादबन्धम्
pādabandham
|
पादबन्धौ
pādabandhau
|
पादबन्धान्
pādabandhān
|
Instrumental |
पादबन्धेन
pādabandhena
|
पादबन्धाभ्याम्
pādabandhābhyām
|
पादबन्धैः
pādabandhaiḥ
|
Dative |
पादबन्धाय
pādabandhāya
|
पादबन्धाभ्याम्
pādabandhābhyām
|
पादबन्धेभ्यः
pādabandhebhyaḥ
|
Ablative |
पादबन्धात्
pādabandhāt
|
पादबन्धाभ्याम्
pādabandhābhyām
|
पादबन्धेभ्यः
pādabandhebhyaḥ
|
Genitive |
पादबन्धस्य
pādabandhasya
|
पादबन्धयोः
pādabandhayoḥ
|
पादबन्धानाम्
pādabandhānām
|
Locative |
पादबन्धे
pādabandhe
|
पादबन्धयोः
pādabandhayoḥ
|
पादबन्धेषु
pādabandheṣu
|