Sanskrit tools

Sanskrit declension


Declension of पादबन्ध pādabandha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादबन्धः pādabandhaḥ
पादबन्धौ pādabandhau
पादबन्धाः pādabandhāḥ
Vocative पादबन्ध pādabandha
पादबन्धौ pādabandhau
पादबन्धाः pādabandhāḥ
Accusative पादबन्धम् pādabandham
पादबन्धौ pādabandhau
पादबन्धान् pādabandhān
Instrumental पादबन्धेन pādabandhena
पादबन्धाभ्याम् pādabandhābhyām
पादबन्धैः pādabandhaiḥ
Dative पादबन्धाय pādabandhāya
पादबन्धाभ्याम् pādabandhābhyām
पादबन्धेभ्यः pādabandhebhyaḥ
Ablative पादबन्धात् pādabandhāt
पादबन्धाभ्याम् pādabandhābhyām
पादबन्धेभ्यः pādabandhebhyaḥ
Genitive पादबन्धस्य pādabandhasya
पादबन्धयोः pādabandhayoḥ
पादबन्धानाम् pādabandhānām
Locative पादबन्धे pādabandhe
पादबन्धयोः pādabandhayoḥ
पादबन्धेषु pādabandheṣu