Herramientas de sánscrito

Declinación del sánscrito


Declinación de पादबन्ध pādabandha, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo पादबन्धः pādabandhaḥ
पादबन्धौ pādabandhau
पादबन्धाः pādabandhāḥ
Vocativo पादबन्ध pādabandha
पादबन्धौ pādabandhau
पादबन्धाः pādabandhāḥ
Acusativo पादबन्धम् pādabandham
पादबन्धौ pādabandhau
पादबन्धान् pādabandhān
Instrumental पादबन्धेन pādabandhena
पादबन्धाभ्याम् pādabandhābhyām
पादबन्धैः pādabandhaiḥ
Dativo पादबन्धाय pādabandhāya
पादबन्धाभ्याम् pādabandhābhyām
पादबन्धेभ्यः pādabandhebhyaḥ
Ablativo पादबन्धात् pādabandhāt
पादबन्धाभ्याम् pādabandhābhyām
पादबन्धेभ्यः pādabandhebhyaḥ
Genitivo पादबन्धस्य pādabandhasya
पादबन्धयोः pādabandhayoḥ
पादबन्धानाम् pādabandhānām
Locativo पादबन्धे pādabandhe
पादबन्धयोः pādabandhayoḥ
पादबन्धेषु pādabandheṣu