Sanskrit tools

Sanskrit declension


Declension of पादबन्धन pādabandhana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादबन्धनम् pādabandhanam
पादबन्धने pādabandhane
पादबन्धनानि pādabandhanāni
Vocative पादबन्धन pādabandhana
पादबन्धने pādabandhane
पादबन्धनानि pādabandhanāni
Accusative पादबन्धनम् pādabandhanam
पादबन्धने pādabandhane
पादबन्धनानि pādabandhanāni
Instrumental पादबन्धनेन pādabandhanena
पादबन्धनाभ्याम् pādabandhanābhyām
पादबन्धनैः pādabandhanaiḥ
Dative पादबन्धनाय pādabandhanāya
पादबन्धनाभ्याम् pādabandhanābhyām
पादबन्धनेभ्यः pādabandhanebhyaḥ
Ablative पादबन्धनात् pādabandhanāt
पादबन्धनाभ्याम् pādabandhanābhyām
पादबन्धनेभ्यः pādabandhanebhyaḥ
Genitive पादबन्धनस्य pādabandhanasya
पादबन्धनयोः pādabandhanayoḥ
पादबन्धनानाम् pādabandhanānām
Locative पादबन्धने pādabandhane
पादबन्धनयोः pādabandhanayoḥ
पादबन्धनेषु pādabandhaneṣu