| Singular | Dual | Plural |
Nominativo |
पादबन्धनम्
pādabandhanam
|
पादबन्धने
pādabandhane
|
पादबन्धनानि
pādabandhanāni
|
Vocativo |
पादबन्धन
pādabandhana
|
पादबन्धने
pādabandhane
|
पादबन्धनानि
pādabandhanāni
|
Acusativo |
पादबन्धनम्
pādabandhanam
|
पादबन्धने
pādabandhane
|
पादबन्धनानि
pādabandhanāni
|
Instrumental |
पादबन्धनेन
pādabandhanena
|
पादबन्धनाभ्याम्
pādabandhanābhyām
|
पादबन्धनैः
pādabandhanaiḥ
|
Dativo |
पादबन्धनाय
pādabandhanāya
|
पादबन्धनाभ्याम्
pādabandhanābhyām
|
पादबन्धनेभ्यः
pādabandhanebhyaḥ
|
Ablativo |
पादबन्धनात्
pādabandhanāt
|
पादबन्धनाभ्याम्
pādabandhanābhyām
|
पादबन्धनेभ्यः
pādabandhanebhyaḥ
|
Genitivo |
पादबन्धनस्य
pādabandhanasya
|
पादबन्धनयोः
pādabandhanayoḥ
|
पादबन्धनानाम्
pādabandhanānām
|
Locativo |
पादबन्धने
pādabandhane
|
पादबन्धनयोः
pādabandhanayoḥ
|
पादबन्धनेषु
pādabandhaneṣu
|