Sanskrit tools

Sanskrit declension


Declension of पादभट pādabhaṭa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादभटः pādabhaṭaḥ
पादभटौ pādabhaṭau
पादभटाः pādabhaṭāḥ
Vocative पादभट pādabhaṭa
पादभटौ pādabhaṭau
पादभटाः pādabhaṭāḥ
Accusative पादभटम् pādabhaṭam
पादभटौ pādabhaṭau
पादभटान् pādabhaṭān
Instrumental पादभटेन pādabhaṭena
पादभटाभ्याम् pādabhaṭābhyām
पादभटैः pādabhaṭaiḥ
Dative पादभटाय pādabhaṭāya
पादभटाभ्याम् pādabhaṭābhyām
पादभटेभ्यः pādabhaṭebhyaḥ
Ablative पादभटात् pādabhaṭāt
पादभटाभ्याम् pādabhaṭābhyām
पादभटेभ्यः pādabhaṭebhyaḥ
Genitive पादभटस्य pādabhaṭasya
पादभटयोः pādabhaṭayoḥ
पादभटानाम् pādabhaṭānām
Locative पादभटे pādabhaṭe
पादभटयोः pādabhaṭayoḥ
पादभटेषु pādabhaṭeṣu