Singular | Dual | Plural | |
Nominativo |
पादभटः
pādabhaṭaḥ |
पादभटौ
pādabhaṭau |
पादभटाः
pādabhaṭāḥ |
Vocativo |
पादभट
pādabhaṭa |
पादभटौ
pādabhaṭau |
पादभटाः
pādabhaṭāḥ |
Acusativo |
पादभटम्
pādabhaṭam |
पादभटौ
pādabhaṭau |
पादभटान्
pādabhaṭān |
Instrumental |
पादभटेन
pādabhaṭena |
पादभटाभ्याम्
pādabhaṭābhyām |
पादभटैः
pādabhaṭaiḥ |
Dativo |
पादभटाय
pādabhaṭāya |
पादभटाभ्याम्
pādabhaṭābhyām |
पादभटेभ्यः
pādabhaṭebhyaḥ |
Ablativo |
पादभटात्
pādabhaṭāt |
पादभटाभ्याम्
pādabhaṭābhyām |
पादभटेभ्यः
pādabhaṭebhyaḥ |
Genitivo |
पादभटस्य
pādabhaṭasya |
पादभटयोः
pādabhaṭayoḥ |
पादभटानाम्
pādabhaṭānām |
Locativo |
पादभटे
pādabhaṭe |
पादभटयोः
pādabhaṭayoḥ |
पादभटेषु
pādabhaṭeṣu |